Gitagovindam

Chapter [Sarga] 11 - saanandadaamodaram

sānandadāmodaram

Verse Locator


suciramanunayena prīṇayitvā mṛgākṣīm
gatavati kṛtaveśe keśave kuṁjaśayyām |
racitarucirabhūṣām dṛṣṭimoṣe pradoṣe
sphurati niravasādām kāpi rādhām jagāda || 11-1


pa cche - suciram anunayane prīṇayitvā mṛga akṣīm
gatavati kṛta veśe keśave kuṁja śayyām
racita rucira bhūṣām dṛṣṭi moṣe pradoṣe
sphurati niravasādām kāpi rādhām jagāda

Verse Locator

aṣṭa padi 20 śrīharitālarājijaladharavilasitam

viracitacāṭuvacanaracanam caraṇe racitapraṇipātam |
saṁprati maṅjulavaṅjulasīmani keliśayanamanuyātam ||
mugdhe madhumathanam anugatamanusara rādhe - dhṛvam || a pa 20-1


pa cche - viracita cāṭu vacana racanam caraṇe racita praṇipātam
saṁprati maṁjula vaṁjula sīmani keli śayanam anuyātam
mugdhe madhu mathanam anugatam anusara rādhe


ghanajaghanastanabhārabhare daramaṁtharacaraṇavihāram |
mukharitamaṇimaṅjīramupaihi vidhehi marālanikāram || a pa 20-2


pa cche - ghana jaghana stana bhāra bhare dara maṁthara caraṇa vihāram
mukharita maṇi maṁjīram upaihi vidhehi marāla nikāram


śṛṇu ramaṇīyataram taruṇījanamohanamadhuripurāvam |
kusumaśarāsanaśāsanavandini pikanikare bhaja bhāvam || a pa 20-3


pa cche - śṛṇu ramaṇīya taram taruṇī jana mohana madhu ripu rāvam
kusuma śarāsana śāsana vandini pika nikare bhaja bhāvam


anilataralakisalayanikareṇa kareṇa latānikurambam |
preraṇamiva karabhoru karoti gatim pratimuṁca vilambam || a pa 20-4


pa cche - anila tarala kisalaya nikareṇa kareṇa latā nikuraṁbam
preraṇam iva karabha ūru karoti gatim prati muṁca vilambam


sphuritamanaṅgataraṅgavaśādiva sūcitaharipariraṁbham |
pṛccha manoharahāravimalajaladhāramamum kucakumbham || a pa 20-5


pa cche - sphuritam anaṁga taraṁga vaśāt iva sūcita hari pariraṁbham
pṛccha manohara hāra vimala jala dhāram amum kuca kumbham


adhigatamakhilasakhībhiridam tava vapurapi ratiraṇasajjam |
caṇḍi rasitaraśanāravaḍiṇḍimamabhisara sarasamalajjam || a pa 20-6


pa cche - adhigatam akhila sakhībhiḥ idam tava vapuḥ api rati raṇa sajjam
caṇḍi rasita raśana rava ḍiṇḍimam abhisara sarasam alajjam


smaraśarasubhaganakhena kareṇa sakhīmavalaṁbya salīlam |
cala valayakvaṇitairavabodhaya harimapi nijagatiśīlam || a pa 20-7


pa cche - smara śara subhaga nakhena kareṇa sakhīm avalaṁbya salīlam
cala valaya kvaṇitaḥ avabodhaya harim api nija gati śīlam


śrījayadevabhaṇitamadharīkṛtahāramudāsitavāmam |
harivinihitamanasāmadhitiṣṭhatu kaṇṭhataṭīmavirāmam || a pa 20-8


pa cche - śrī jayadeva bhaṇitam adharī kṛta hāram udāsita vāmam hari vinihita manasām adhitiṣṭhatu kaṇṭha taṭīm avirāmam

Verse Locator


akṣṇornikṣipadaṁjanam śravaṇayostāpiṅcchagucchāvalīm
mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam |
dhūrtānāmabhisārasaṁbhrama juṣām viṣvaṅnikuñje sakhi
dhvāntam nīlanicolacāru sudṛśām pratyaṅgamāliṅgati || 11-2

pa cche - akṣṇoḥ nikṣipat aṁjanam śravaṇayoḥ tāpinccha guccha āvalīm mūrdhni śyāma saroja dāma kucayoḥ kastūrikā patrakam
dhūrtānām abhisāra saṁbhrama juṣām viṣvak nikuṁje sakhi
dhvāntam nīla nicola cāru sudṛśām prati aṁgam āliṁgati

Verse Locator


kāśmīragauravapuṣāmabhisārikāṇām
ābaddharekhamabhito rucimaṅjarībhiḥ |
etattamāladalanīlatamam tamisram
tatpremahemanikaṣopalatām tanoti || 11-3

pa cche - kāśmīra gaura vapuṣām abhisārikāṇām
ābaddha rekham abhitaḥ ruci maṁjarībhiḥ
etat tamāla dala nīla tamam tamisram
tat prema hema nikaṣa upalatām tanoti

Verse Locator


hārāvalītaralakāṅcanakāṅcidāma
maṅjīrakaṅkaṇamaṇidyutidīpitasya |
dvāre nikuṅjanilayasya harim nirīkṣya
vrīḍāvatīmatha sakhīmiyamityuvāca || 11-4


pa cche - hārā avalī tarala kāṅcana kāṁcī dāma
maṁjīra kaṁkaṇa maṇi dyuti dīpitasya
dvāre nikuṁja nilayasya harim nirīkṣya
vrīḍāvatīm atha sakhīm iyam iti uvāca

Verse Locator


aṣṭa padi 21 - sānandadāmodara prema druma pallavam

maṅjutarakuṅjatalakelisadane |
iha vilasa ratirabhasahasitavadane ||

praviśa rādhe mādhavasamīpamiha
- kuru murāre mṁgala śatāni - dhṛvam || a pa 21-1

pa cche - maṁju tara kuṁja tala keli sadane
iha vilasa rati rabhasa hasita vadane

praviśa rādhe mādhava samīpam iha
- kuru murāre maṁgala śatāni -


navabhavadaśokadalaśayanasāre |
vilasa kucakalaśataralahāre || a pa 21-2


pa cche - nava bhavat aśoka dala śayana sāre
vilasa kuca kalaśa tarala hāre


kusumacayaracitaśucivāsagehe |
iha vilasa kusumasukumāradehe || a pa 21-3


pa cche - kusuma caya racita śuci vāsa gehe
iha vilasa kusuma sukumāra dehe


calamalayavanapavanasurabhiśīte |
vilasa madanaśaranikarabhīte || a pa 21-4


pa cche - cala malaya vana pavana surabhi śīte
iha vilasa madana śara nikara bhīte


vitatabahuvallinavapallavaghane |
vilasa ciramalasapīnajaghane || a pa 21-5


pa cche - vitata bahu valli nava pallava ghane
vilasa ciram alasa pīna jaghane


madhumuditamadhupakulakalitarāve |
vilasa kusumaśarasarasabhāve || a pa 21-6


pa cche - madhu mudita madhupa kula kalita rāve
iha vilasa kusuma śara sarasa bhāve


madhutaralapikanikaraninadamukhare |
vilasa daśanaruciruciraśikhare || a pa 21-6


pa cche - madhu tarala pika nikara ninada mukhare
iha vilasa daśana ruci rucira śikhare


vihitapadmāvatīsukhasamāje |
bhaṇati jayadevakavirāje || a pa 21-8


pa cche - vihita padmāvatī sukha samāje
bhaṇati jayadeva kavi rāja rāje iha vilasa

Verse Locator


tvām cittenaciram vahannayamatiśrānto bhṛśam tāpitaḥ
kandarpeṇa ca pātumicchati sudhāsaṁbādhabiṁbādharam |
asyāṁkam tadalaṁkuru kṣaṇamiha bhrūkṣepalakṣmīlava
krīte dāsevopasevitapadāṁbhoje kutassaṁbhramaḥ || 11-5

pa cche - tvām cittena ciram vahan ayam ati śrāṁtaḥ bhṛśam tāpitaḥ kaṁdarpeṇa ca pātum icchati sudhā saṁbādha biṁba adharam
asya aṁkam tat alaṁkuru kṣaṇam iha bhrū kṣepa lakṣmī lava
krīte dāsa iva upasevita pada aṁbhoje kutaḥ saṁbhramaḥ

Verse Locator


sā sasādhvasasānaṁdam govinde lolalocanā |
śiṅjānamaṅjumaṅjīram praviveśa niveśanam || 11-6

pa cche - sā sa sādhvasa sa anandam govinde lola locanā
siṁjāna maṁju maṁjīram praviveśa niveśanam

Verse Locator


aṣṭa padi 22 sānandagovinda rāga śreṇi kusuma ābharaṇam


rādhāvadanavilokanavikasitavividhavikāravibhaṅgam
jalanidhimiva vidhumaṇḍaladarśanataralitatuṅgataraṅgam |

harimekarasam ciramabhilaṣitavilāsam
sā dadārśa guruharṣavaśaṁvadavadanamanaṁganivāsam |

hirim eka rasam - - - nivāsam - dhṛvam || a pa 22-1


pa che - rādhā vadana vilokana vikasita vividha vikāra vibhaṁgam
jala nidhim iva vidhu maṇḍala darśana taralita tuṁga taraṁgam
harim eka rasam ciram abhilaṣita vilāsam
sā dadārśa guru harṣa vaśaṁvada vadanam anaṁga nivāsam


hāramamalataratāramurasi dadhatam parirabhya vidūram |
sphuṭataraphenakadambakarambitamiva yamunājalapūram || a pa 22-2


pa cche - hāram amala tara tāram urasi dadhatam parirabhya vidūram
sphuṭa tara phena kadaṁba karaṁbitam iva yamunā jalapūram


śyāmalamṛdulakalevaramaṇḍalamadhigatagauradukūlam |
nīlanalinamiva pītaparāgapaṭalabharavalayitamūlam || a pa 22-3


pa cche - śyāmala mṛdula kalevara maṇḍalam adhigata gaura dukūlam
nīla nalinam iva pīta parāga paṭala bhara valayita mūlam


taraladṛgaṅcalacalanamanoharavadanajanitaratirāgam |
sphuṭakamalodarakhelitakhaṅjanayugamiva śaradi taḍāgam || a pa 22-4


pa cche - tarala dṛk aṁcala calana manohara vadana janita rati rāgam
sphuṭa kamala udara khelita khaṁjana yugam iva śaradi taḍāgam


vadanakamalapariśīlanamilitamihirasamakuṅḍalaśobham |
smitarucirucirasamullasitādharapallavakṛtaratilobham || a pa 22-5


pa cche - vadana kamala pariśīlana milita mihira sama kuṇḍala śobham smita ruci rucira samullasita adhara pallava kṛta rati lobham


śaśikiraṇacchuritodarajaladharasundarasakusumakeśam |
timiroditavidhumaṇdalanirmalamalayajatilakaniveśam || a pa 22-6


pa cche - śaśi kiraṇa cchurita udara jala dhara sundara sa kusuma keśam timira udita vidhu maṇdala nirmala malaya ja tilaka niveśam


vipulapulakabharadanturitam ratikelikalābhiradhīram |
maṇigaṇakiraṇasamūhasamujjvalabhūṣaṇasubhagaśarīram || a pa 22-7


pa cche - vipula pulaka bhara danturitam rati keli kalābhiḥ adhīram
maṇi gaṇa kiraṇa samūha samujjvala bhūṣaṇa subhaga śarīram


śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram |
praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram || a pa 22-8


pa cche - śrī jayadeva bhaṇita vibhava dviguṇī kṛta bhūṣaṇa bhāram praṇamata hṛdi suciram vinidhāya harim sukṛta udaya sāram

Verse Locator


atikramyāpāṅgam śravaṇapathaparyantagamana
prayāsenevākṣṇostaralatarabhāvam gamitayoḥ |
idānīm rādhāyāḥ priyatamasamālokasamaye
papāta svedāmbuprasara iva harṣāśrunikaraḥ || 11-7

pa cche - atikramya apāṁgam śravaṇa patha paryanta gamana
prayāsena iva akṣṇoḥ tarala tara bhāvam gamitayoḥ
idānīm rādhāyāḥ priyatama samāloka samaye
papāta sveda ambu prasara iva harṣa aśru nikaraḥ

Verse Locator


bhajyaṁtyāstalpāntam kṛtakapaṭakaṇḍūtipihita
smitam yāte gehādbahirapihitālīparijane |
priyāsyam paśyantyāḥ smaraparavaśāakūtasubhagam
salajjā lajjā'pi vyagamadiva dūram mṛgadṛśaḥ || 11-8

pa cche - bhajyaṁtyāḥ talpa antam kṛta kapaṭa kaṇḍūti pihita
smitam yāte gehāt bahiḥ api hita ālī parijane
priya āsyam paśyantyāḥ smara śara samākūla subhagam
sa lajjā lajjā api vyagamat iva dūram mṛga dṛśaḥ

Verse Locator


sānandam nandasūnurdiśatuparataram sammadaṁ mandamandam
rādhāmādhāyabāhvorvivaramanudhṛḍham pīḍayanprīti |
yogāt tuṅgautasyā urojāvatanuvaratanornirgatau māsmabhūtām
pṛṣṭam nirbhidyatasmādbahiritivalitagrīvamālokayaṁtaḥ || 11-9

pa cche - sa ānaṁdam naṁda sūnuḥ diśatu para taram sammadam
maṁda maṁdam rādhām ādhāya bāhvoḥ vivaram anu dhṛḍham
pīḍayan prīti yogāt tuṁgau tasyā urojau atanu vara tanoḥ nirgatau mā smabhūtām pṛṣṭam nirbhidya tasmāt bahiḥ iti valita grīvam ālokayantaḥ

Verse Locator


jayaśrīvinyastairmahita iva mandārakusumaiḥ
svayam sindūreṇadviparaṇamudāmudrita iva |
bhujāpīḍa krīḍāhatakuvalayāpīḍakariṇaḥ
prakīrṇāsṛgbindurjayati bhujadaṇḍo murajitaḥ || 11-10

pa cche - jayaśrī vinyastaiḥ mahita iva mandāra sukumaiḥ
svayam sindūreṇa dvipa raṇa mudā mudrita iva
bhuja pīḍa krīḍa hata kuvalayāpīḍa kariṇaḥ
prakīrṇā sṛk binduḥ jayati bhuja daṇḍaḥ mura jitaḥ

Verse Locator


saundaryaikanidheranaṅgalalanālāvaṇyalīlājuṣaḥ
rādhāyāhṛdipalvalemanasijakrīḍaikaraṅgasthale |
ramyorojasarojakhelanarasitvādātmanaḥ khyāpayan
dhyāturmānasarājahaṁsanibhatāṁdeyānmukuṁdomudam || 11-11

pa cche - saundarya eka nidheḥ anaṁga lalanā lāvaṇya līlā juṣaḥ
rādhāyāḥ hṛdi palvale manasi ja krīḍā eka raṁga sthale
ramya uroja saroja khelana rasitvāt ātmanaḥ khyāpayan
dhyātuḥ mānasa rāja haṁsa nibhatām deyāt mukundaḥ mudam


iti gītagovinde sānaṁdadāmodaro nāma ekādaśaḥ sargaḥ

Thus, this is the 11th chapter, called saanandadaamodara Delighted Krishna, in Gita Govindam of Jayadeva.

Verse Locator for : Chapter 11

Top of Page 1 a pa 20 2 3
4 a pa 21 5 6 a pa 22
7 8 9 10 11
Previous Sarga giirvaaNi Next Sarga

Dec, 2003, Desiraju Hanumanta Rao; Revised Nov 08