Gitagovindam

Chapter [Sarga] 12 - Exultant Krishna

suprītapītāmbaraḥ

 

Verse Locator


gatavati sakhībṛnde'mandatrapābharanirbhara
smaraparavaśākūtasphītasmitasnapitādharam |
sarasamanasam dṛṣṭvā hṛṣṭām muhurnavapallava0
prasavaśayane nikṣiptākṣīmuvāca hariḥ priyām || 12-1

pa cche - gatavati sakhī bṛnde amanda trapā bhara
nirbhara smara paravaśa ākūta sphīta smita snapita adharam
sarasa manasam dṛṣṭvā hṛṣṭām muhuḥ nava pallava
prasava śayane nikṣipta akṣīm uvāca hariḥ priyām

Verse Locator


aṣṭa padi 23 - madhuripuvidyādharalīlam


kisalayaśayanatale kuru kāmini caraṇanalinaviniveśam |
tava padapallavavairiparābhavamidamanubhavatu suveśam |
 kṣaṇamadhunā nārāyaṇam |
anugatamanusara rādhe - dhṛvam || a pa 23-1

pa cche - kisalaya śayana tale kuru kāmini caraṇa nalina viniveśam
tava pada pallava vairi parābhavam idam anubhavatu suveśam
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhe

 

karakamalena karomi caraṇamahamāgamitā'si vidūram |
kṣaṇamupakuru śayanopari māmiva nūpuramanugatiśūram || a pa 23-2

pa che - kara kamalena karomi caraṇam aham āgamitā asi vidūram
kṣaṇam upakuru śayana upari mām iva nūpuram anugati śūram

 

vadanasudhānidhigalitamamṛtamiva racaya vacanamanukūlam |
virahamivāpanayāmi payodhararodhakamurasi dukūlam || a pa 23-3

pa che - vadana sudhā nidhi galitam amṛtam iva racaya vacanam anukūlam
viraham iva apanayāmi payodhara rodhakam urasi dukūlam

priyapariraṁbhaṇarabhasavalitamiva pulakitamatiduravāpam |
madurasi kucakalaśam viniveśaya śoṣaya manasijatāpam || a pa 23-4

pa che - priya pariraṁbhaṇa rabhasa valitam iva pulakitam ati duravāpam
mat urasi kuca kalaśam viniveśaya śoṣaya manasija tāpam


adharasudhārasamupanaya bhāmini jīvaya mṛtamiva dāsam |
tvayi vinihitamanasam virahānaladagdhavapuṣamavilāsam || a pa 23-5

pa che - adhara sudhā rasam upanaya bhāmini jīvaya mṛtam iva dāsam
tvayi vinihita manasam viraha anala dagdha vapuṣam a-vilāsam

śaśimukhi mukharaya maṇiraśanāguṇamanuguṇakaṇṭhanidānam |
śrutiyugale pikarutavikale mama śamaya cirādavasādam || a pa 23-6

pa che - śaśi mukhi mukharaya maṇi raśanā guṇam anuguṇa kaṇṭha nidānam
śruti yugale pika ruta vikale mama śamaya cirāt avasādam

māmativiphalaruṣā vikalīkṛtamavalokitumadhunedam |
mīlatilajjitamiva nayanaṁ tava virama visṛja ratikhedam || a pa 23-7

pa che - mām ati viphala ruṣā vikalī kṛtam avalokitum adhunā idam
mīlati lajjitam iva nayanam tava virama visṛja rati khedam

śrījayadevabhaṇitamidamanupadanigaditamadhuripumodam |
janayatu rasikajaneṣu manoramaratirasabhāvavinodam || a pa 23-8

pa che - śrī jayadeva bhaṇitam idam anupada nigadita madhu ripu modam
janayatu rasika janeṣu manorama rati rasa bhāva vinodam

Verse Locator


pratyūhaḥ pulakāṅkureṇa nibiḍāleṣanimeṣeṇa ca
krīḍākūta vilokite'dhara sudhā pāne kathā narmabhi |
ānandādhigamena manmathakalāyuddhe'pi yasminabhūt
udbhūtassatayorbabhūvasuratāraṁbhaḥ priyaṁbhāvukaḥ ||12-2

ppa che - pratyūhaḥ pulaka aṁkureṇa nibiḍa āṣleṣa nimeṣeṇa ca
krīḍa ākūta vilokite adhara sudhā pāne kathā narmabhi
ānanda adhigamena manmatha kalā yuddhe api yasmin ābhūt
udbhūta saḥ tayoḥ babhūva surata ārambhaḥ priyam bhāvukaḥ

Verse Locator

 

dorbhyām saṁyamitaḥ payodharabhāreṇāpīḍitaḥ pāṇijaiḥ
āviddho daśanaiḥ kṣatādharapuṭaḥ śroṇitaṭeanāhataḥ |
hastenānamitaḥ kace'dharamadhusyaṁdena sammohitaḥ
kāntaḥ kāmapitṛptimāpatadaho kāmasya vāmāgatiḥ || 12-3

p che - dorbhyām saṁyamitaḥ payodhara bhāreṇa āpīḍitaḥ pāṇijaiḥ
āviddho daśanaiḥ kṣatā adhara puṭaḥ śroṇi taṭena āhataḥ
hastena ānamitaḥ kace adhara madhu syaṁdena sammohitaḥ
kāntaḥ kām api tṛptim āpa tat aho kāmasya vāmā gatiḥ

Verse Locator

 

vāmāṁke ratikelisaṅkularaṇārambhetayā sāhasa prā-
yam kāntajayāyakiṅcidupariprārambhiyatsaṁbhramāt |
niṣpandā jaghanasthalī śithilitāa dorvallirutkampitam
vakṣo militamakṣi pauruṣarasaḥ strīṇām kutassidhyati || 12-4

pa che - vāma anke rati keli sankula raṇa ārambhe tayā sāhasa prāyam
kānta jayāya kincit upari prārambhi yat sambhramāt
niṣpandā jaghana sthalī śithilitā dorvalliḥ utkampitam
vakṣo militam akṣi pauruṣa rasaḥ strīṇām kutaḥ sidhyati

Verse Locator


tasyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau
nirdhauto'dharaśoṇimāvilulitaḥ srastāḥ srajomūrdhajāḥ |
kāṅcīdāma daraślathāṅcalamiti prātarnikhātairdṛśoḥ
ebhiḥ kāmaśaraistadadbhutamabhūt patyurmanaḥ kīlitam || 12-5

pa ce- tasyāḥ pāṭala pāṇija aṁkitam uro nidrā kaṣāye dṛśau
nirdhautaḥ adhara śoṇimā vilulitaḥ srastāḥ srajaḥ mūrdhajāḥ
kāṁcī dāma dara ślatha aṁcalam iti prātaḥ nikhātaiḥ dṛśoḥ
ebhiḥ kāma śaraiḥ tat adbhutam abhūt patyuḥ manaḥ kīlitam
 

Verse Locator

vyākośaḥ keśapāśastaralitamalakaiḥ svedamokṣaukapolau
kliṣṭā bimbādharaśrīḥ kucalaśarucāhāritāhārayaṣṭiḥ |
kāṇcīkāntirhatāśā stanajaghanapadaṁpāṇinācchadyasadyaḥ
paśyantī satrapāṁtadapi vilulitā mugdhakantirdhinoti || 12-6

pa che - vyākośaḥ keśa pāśaḥ taralitam alakaiḥ sveda mokṣau kapolau
kliṣṭā biṁba adhara śrīḥ kucala śarucā hāritā hāra yaṣṭiḥ
kāṁcī kāntiḥ hata āśā stana jaghana padam pāṇinā ācchadya sadyaḥ
paśyantī sa trapān tat api vilulitā mugdha kantiḥ dhinoti

Verse Locator

īṣanmlitadṛṣṭi mugdhavilasatsītkāradhārāvaśāt
avyaktākulakelikākuvikasaddantāṁśudhautādharam |
śāntastabdhapayodharam bhṛśapariṣvaṅgātkuraṅgīdṛśau
harṣotkarṣavimuktanissahatanordhanyodhayatyānanam || 12-7

pa cche - īṣat milita dṛṣṭi mugdha vilasat sītkāra dhārā vaśāt
avyakta ākula keli kāku vikasat danta amśu dhauta adharam
śānta stabdha payodharam bhṛśa pariṣvangāt kuraṁgī dṛśau
harṣa utkarṣa vimukta nissaha tanoḥ dhanyaḥ dhayati ānanam

Verse Locator

atha sahasā suprītam suratāntesānitāntakhinnāṅgī |
rādhā jagāda sādaramidamānandena govindam || 12-8

pa che - atha sahasā suprītam surata ante sā nitānta khinna aṁgī
rādhā jagāda sādaram idam ānandena govindam

Verse Locator


aṣṭa padi -24- suprītapītāmbaratālaśreṇi

 
kuru yadunandana candanaśiśiratareṇakareṇapayodhare |
mṛgamadapatrakamatra manobhavamaṅgalakalaśasahodare |
nijagāda sā yadunandane | krīḍati hṛdayānandane - dhṛvam || a pa 24-1

pa che - kuru yadu naṁdana caṁdana śiśira tareṇa kareṇa payodhare
mṛga mada patrakam atra manobhava maṅgala kalaśa sahodare
nijagāda sā yadu naṁdane | krīḍati hṛdaya anaṁdane
 

alikulaganjanamanjanakam ratināyakasāyakamocane |
tvadadharacumbanalambitakajjala ujjvalaya priya locane || 24-2

pa che - ali kula ganjanakam anjanakam rati nāyaka sāyaka mocane
tvat adhara cumbana lambita kajjala ujjvalaya priya locane

nayanakuraṅgataraṅgavikāsanirāsakare śrutimaṇḍale |
manasijapāśavilāsadhare śubhaveṣa niveśaya kuṇḍale || a pa 24-3

pa che - nayana kuraṁga taraṁga vikāsa nirāsa kare śruti maṇḍale
manasija pāśa vilāsa dhare śubha veṣa niveśaya kuṇḍale


bhramaracayam racayantamupari ruciram suciram mama sanmukhe |
jitakamale vimale parikarmaya narmajanakamalakam mukhe || a pa 24-4

pa che - bhramara cayam racāyaṁtam upari ruciram suciram mama sanmukhe
jita kamale vimale parikarmaya narma janakam alakam mukhe


mṛgamadarasavalitam lalitam kuru tilakamalikarajanīkare |
vihitakalaṅkakalam kamalāanana viśramitaśramaśīkare || a pa 24-5

pa che - mṛga mada rasa valitam lalitam kuru tilakam alika rajanī kare
vihita kalaṁka kalam kamala anana viśramita śrama śīkare

mama rucire cikure kuru mānada mānasijadhvajacāmare |
ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare || a pa 24-6

pa che - mama rucire cikure kuru mānada mānasija dhvaja cāmare
rati galite lalite kusumāni śikhaṇḍi śikhaṇḍaka ḍāmare

sarasaghane jaghane mama śambaradāraṇavāraṇakandare |
maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare || a pa 24-7

pa che - sarasa ghane jaghane mama śaṁbara dāraṇa vāraṇa kandare
maṇiḥ raśana vasana ābharaṇāni śubhāśaya vāsaya sundare

śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane |
haricaraṇasmaraṇāmṛtanirmitakalikaluṣajvarakhaṇḍane || a pa 24-8

pa che - śrī jayadeva vacasi rucire hṛdayam sadayam kuru maṇḍane
hari caraṇa smaraṇa amṛta nirmita kali kaluṣa jvara khaṇḍane

Verse Locator

 

racaya kucayoḥ patram citram kuruṣva kapolayoḥ
ghaṭaya jaghane kāṅcīmaṅca srajam kabarībhare |
kalaya valayaśreṇīm pāṇau pade kuru nūpurau
iti nigaditaḥ prītaḥ pītāmbaro'pi tathākarot || 12-9

pa che - racaya kucayoḥ patram citram kuruṣva kapolayoḥ
ghaṭaya jaghane kāṁcīm aṁca srajam kabarī bhare
kalaya valaya śreṇīm pāṇau pade kuru nūpurau
iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot

Verse Locator


yadgändharvakaläsu kauçalamanudhyänam ca yadvaiñëavam
yacchåìgäravivekatatvaracanäkävyeñu léläyitam |
tatsarvam jayadevapaëòitakaveù kåñëaikatänätmanaù
säanadäù pariçodhayantu sudhiyaù çrégétagovidataù || 12-10

yadgāndharvakalāsu kauśalamanudhyānam ca yadvaiṣṇavam
yacchṛṅgāravivekatatvaracanākāvyeṣu līlāyitam |
tatsarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ
sānadāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ

Verse Locator


śrībhojadevaprabhavasya rāmādevīsutaśrījayadevakasya |
parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvamastu || 12-11

pa che - śrī bhojadeva prabhavasya rāmādevī sutaḥ śrī jayadevakasya
parāśara adi priya varga kaṇṭhe śrī gīta govinda kavitvam astu

Verse Locator

 

sādhvī mādhvīka cintānabhavatibhavataśśarkare karkaśa'si
drākṣe drakṣyaṁtiketvām amṛtamṛtamasi kṣīranīraṁrasaste |
mākaṁda kraṁdakāṁtādharadhara na tulām gacchayacchantibhāvam
yāvacchṛṅgārasāramśubhamivajayadevasyavaidagdhyavācaḥ || 12-12

 

pa che - sādhvī mādhvīka ciṁtā na bhavati bhavataḥ śarkare karkaśā asi
drākṣe drakṣyanti ke tvām amṛta mṛtam asi kṣīra nīram rasaḥ te
mākanda kranda kānta adhara dhara na tulām gaccha yacchanti bhāvam
yāvat śṛṅgāra sāram śubham iva jayadevasya vaidagdhya vācaḥ

Verse Locator

 

ittham kelitatīrvihṛtya yamunākūle samam rādhayā
tadromāvalimauktikāvaliyuge veṇībhramam bibhrati |
tatrāhlādakucaprayāgaphalayorlipsāvatorhastayoḥ
vyāpārāḥ puruṣottamasyadadatusphītām mudām sampadam || 12-13

pa che - ittham keli tatīḥ vihṛtya yamunā kūle samam rādhayā
tat roma āvali mauktika āvali yuge veṇī bhramam bibhrati
tatra ahlāda kuca prayāga phalayoḥ lipsāvatoḥ hastayoḥ
vyāpārāḥ puruṣottamasya dadatu sphītām mudām sampadam

 

iti jayadeva gītagovide suprītapītāṁbaro nāma dvādaśaḥ sargaḥ -
itthamidam kāvyam saṁpūrṇam

Thus, this is the 12th and completing chapter, called supriita piitaambaraH - Exultant Krishna, in Gita Govindam of Jayadeva.

Verse Locator for Chapter 12 called supriitapiitaa.mbaraH

Top of Page 1 a pa 23 2 3
4 5 6 7 8
a pa 24 9 10 11 12
13 . . . .
 
Previous Sarga giirvaaNi Start Over

Dec, 2003, Desiraju Hanumanta Rao; Revised Dec 08