Gitagovindam

Chapter [Sarga] 1

sāmoda dāmodaram

All-pervasive Exuberant Krishna

Verse Locator

मेघैर्मेदुरमम्बरम् वनभुवः श्यामास्तमालद्रुमैः
नक्तम् भीरुरयम् त्वमेव तदिमम् राधे गृहम् प्रापय ।
इत्थम् नन्दन्नमीशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमम्
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ 1-1

words separated - मेघैः - मेदुरम् - अंबरम् - वन भुवः - श्यामाः - तमाल - द्रुमैः - नक्तम् - भीरुः - अयम् - त्वम् - एव - तत् - इमम् - राधे - गृहम् - प्रापय - इत्थम् - नन्द - न्नमीशितः - चलितयोः - प्रति - अध्व - कुंज - द्रुमम् - राधा - माधवयोः - जयन्ति - यमुना - कूले - रहः - केलयः

Verse Locator

वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेतम् एतम् करोति जयदेवकविः प्रबन्धम् ॥ 1-2

words separated - vaak - devataa - charita - chitrita - chitta - sadmaa - padmaavatii - चरण - चारण - चक्रवर्ती - श्री - वासुदेव - रति - केलि - कथा - समेतम् - एतम् - करोति - जयदेव - कविः - प्रबन्धम्

Verse Locator

यदि हरिस्मरणे सरसम् मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीम् शृणु तदा जयदेवसरस्वतीम् ॥ 1-3

words separated - yadi - hari - स्मरणे - सरसम् - मनः - यदि - विलास - कलासु - कुतूहलम् - मधुर- कोमल - कांत - पद - आवलीम् - शृणु - तदा - जयदेव - सरस्वतीम्

Verse Locator

वाचः पल्लवयत्युमापत्नमेहरः सन्दर्भशुद्धिम् गिराम्
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन
स्पर्धी कोऽपि न विश्रुतः श्रुत्नमेहरो धोयी कविक्ष्मापतिः ॥ 1-4

words separated - वाचः - पल्लवयति - उमापत्नमेहरः - संदर्भ - शुद्धिम् - गिराम् - जानीते - जयदेव - एव - शरणः - श्लाघ्यः - दुर् - ऊह - द्रुते - शृंगार - उत्तर सत् - प्रमेय - रचनैः - आचार्य - गोवर्धन - स्पर्धी - कः - अपि - न - विश्रुतः - श्रुत्नमेहरः - धोयी - कवि - क्ष्मा - पतिः

Verse Locator

aSTa पदि 1 : दश अवतार कीर्ति धवलम्

.

प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशवाधृतमीनशरीर जयजगदीशहरे ॥ अ प 1-1

words separated - pralaya - payodhi - jale - धृतवान् - असि - वेदम् - विहित - वहित्र - चरित्रम् - अखेदम् - केशव - धृत - miina - shariira - jaya - jagat - iisha - hare

.

क्षितिरतिविपुलतरे तवतिष्ठतिपृष्ठे । धरण्नमेहरणकिणचक्रगरिष्ठे
केशव धृतकच्छपरूप जयजगदीशहरे ॥ अ प 1-2

words separated - क्षितिः - अति - विपुल - तरे - तव - तिष्ठति - पृष्ठे - धरणि - धरण - किण - चक्र - गरिष्ठे - केशव - धृत - कच्छप - ruupa - jaya jagadiisha hare

वसति दशनशिखरे धरणीतवलग्ना । शशिनि कलङ्ककलेव निमग्ना ॥
केशव धृतसूकररूप जयजगदीशहरे ॥ अ प 1-3

words separated - keshava - धृत - सूकर - रूप - वसति - दशन - शिखरे - धरणी - तव - लग्ना - शशिनि - कलंक - कल - इव - निमग्ना - केशव - धृत - suukara - ruupa - jaya jagadiisha hare

तव करकमलवरे नखमद्भुतशृङ्गम् । दलितहिरण्यकशिपुतनुभृङ्गम् ॥
केशव धृतनरहरिरूप जयजगदीशहरे ॥ अ प 1-4

words separated - tava - kara - kamala - vare - nakham - adbhuta - शृंगम् - दलित - हिरण्यकशिपु - तनु - भृंगम् - केशव - धृत - nara - hari - ruupa - jaya jagadiisha hare

छलयसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जयजगदीशहरे ॥ अ प 1-5

words separated - chhalayasi - विक्रमणे - बलिम् - अद्भुत - वामन - पद - नख - नीर - जनित - जन - पावन - केशव - धृत - vaamana - ruupa jaya jagadiisha hare

क्षत्रियरुधिरमये जगदपगतपापम् । स्नपयसि पयसि शमितभवतापम् ।
केशव धृतभृघुपतिरूप जयजगदीशहरे ॥ अ प 1-6

words separated- क्षत्रिय - रुधिरमये - जगत् - अपगत - पापम् - स्नपयसि - पयसि - शमित - भव - तापम् - केशव - धृत - भृघु - pati - ruupa - jaya jagadiisha hare

वितरसि दिक्षु रणे दिक्पतिकमनीयम् । दशमुखमौलिबलिम् रमणीयम् ॥
केशव धृतरामशरीर जयजगदीशहरे ॥ अ प 1-7

words separated - vitarasi - दिक्षु - रणे - दिक् - पति - कमनीयम् - दश - मुख - मौलि - बलिम् - रमणीयम् - केशव - धृत - raama - shariira - jaya jagadiisha hare

वहसि vapuSivishadevasanam जलदाभम् । हलहतिभीतिमिलितयमुनाभम् ॥
केशव धृतहलधररूप जयजगदीशहरे ॥ अ प 1-8

words separated - vahasi - वपुषि - विशदे - वसनम् - जलद - अभम् - हल - हति - भीति - मिलित - यमुन - आभम् - केशव - धृत - hala - dhara - ruupa - jaya jagadiisha hare

निन्दति यज्ञव्नमेहेरहह श्रुतिजातम् | sadayahR^nameayadarshitapashughaatam ||
केशव धृतबुद्धशरीर जयजगदीशहरे ॥ अ प 1-9

words separated - nindati यज्ञ व्नमेहेः - अ ह ह - श्रुति जातम् सदय hR^nameaya दर्शित पशु घातम् केशव धृत buddha shariira jaya jagadiisha hare

म्लेच्छनिवहन्नमेहने कलयसिकरवालम् । धूमकेतुमिव किमपिकरालम् ॥
केशव धृतकल्किशरीर जयजगदीशहरे ॥ अ प 1-10

words separated - म्लेच्छ निवह न्नमेहने कलयसि करवालम् धूम केतुम् इव किम् अपि करालम् केशव धृत kalki shariira jaya jagadiisha hare

श्रीजयदेवकवेर्नमेअमुदितमुदारम् । शृणु सुखदम् शुभदम् भवसारम् । केशव धृतदशव्नमेहरूप जयजगदीशहरे ॥ अ प 1-11

words separated shrii jayadeva कवेः नमेअम् उदितम् उदारम् शृणु सुख दम् शुभ दम् भव सारम् केशव धृत dasha vnameha ruupa jaya jagadiisha hare

Verse Locator

vedaanuddharate jagannivahate bhuugolamudbibhrate
दैत्यम् दारयते बलिम् छलयते क्षत्रक्षयम् कुर्वते ।
पौलस्त्यम् जयते हलम् कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यम् नमः ॥ 1-5

words separated - vedaan ud dharate jagat nivahate bhuu golam ud bibhrate daityam daarayate balim च्छलयते क्षत्र क्षयम् कुर्वते पौलस्त्यम् जयते हलम् कलयते कारुण्यम् आतन्वते म्लेच्छान् मूर्च्छयते दश अकृति कृते कृष्णाय तुभ्यम् नमः

Verse Locator

aSTa पदि 2 : हरि विजय मन्गला चरण

.

श्रितकमलाकुचमण्डल धृतकुण्डल ए ।
kalitalalitavanamaala jaya jaya deva hare || a pa 2-1

words separated - shrita kamalaa kucha maNDala dhR^ita kuNDala e kalita lalita vanamaala jaya jaya deva hare

दिनमणीमण्दलमण्डन भवखण्डन ए ।
मुनिजनमानसहंस जय जयदेव हरे ॥ अ प 2-2

words separated - dina मणि मण्दल मण्डन भव खण्डन muni jana maanasa hamsa jaya jaya deva hare

कालियविषधरगञ्जन जनरञ्जन ए ।
yadukulanalinadinesha jaya jaya deva hare || a pa 2-3

words separated - kaaliya विष धर गंजन जन रंजन yadu kula nalina dina iisha jaya jaya deva hare

मधुमुरनरकविनाशन गरुडासन ए ।
surakulakelinnameaana jaya jaya deva hare || a pa 2-4

words separated - madhu mura naraka vinaashana garuDa aasana sura kula keli nnameaana jaya jaya deva hare

amalakamaladalalochana bhavamochan e |
tribhuvanabhavanannamehaana jaya jaya deva hare || a pa 2-5

words separated - amala kamala dala lochana bhava mochana tri bhuvana bhavana nnamehaana jaya jaya deva hare

जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशखण्ठ जय जय देव हरे ॥ अ प 2-6

words separated - janaka sutaa कृत भूषण जित दूषण समर शमित दश खण्ठ jaya jaya deva hare

अभिनवजलधरसुन्दर धृतमन्दर ए ।
shriimukhachandrachakora jaya jaya deva hare || a pa 2-7

words separated - abhinava jala dhara sundara dhR^ita mandara shrii mukha chandra chakora jaya jaya deva hare

तवचरणे प्रणतावयमिति भावय ए ।
कुरुकुशलम् प्रणतेषु जय जय देव हरे ॥ अ प 2-8

words separated - tava चरणे प्रणता वयम् इति भावय कुरु कुशलम् प्रणतेषु jaya jaya deva hare

shriijayadevakavernameam kurute mudam e |
मङ्गलमुज्ज्वलगीतम् जय जय देव हरे ॥ अ प 2-9

words separated - shrii jayadeva कवेः नमेअम् कुरुते मुदम् मंगलम् ujjvala giitam jaya jaya deva hare

Verse Locator

पद्मापयोधरतटीपरिरम्भलग्न
काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद
स्वेदांबुपूरमनुपूरयतु प्रियम् वः ॥ 1-6

words separated - padmaa payo dhara तटी परि रंभ लग्न काश्मीर मुद्रितम् उरः मधु सूदनस्य व्यक्त अनुरागम् इव खेलत् अनंग खेद स्वेद अंबु पूरम् अनुपूरयतु प्रियम् वः

Verse Locator

वसन्ते वासन्तीकुसुमसुकुमारैरवयवैः
भ्रमन्तीम् कान्तारे bahuvihitakR^iSNaanusaraNaam |
amandam kandarpajvarajanitachintaakulatayaa
valadbaadhaam raadhaam sarasamnameamuche sahacharii || 1-7

words separated - vasante vaasantii kusuma सुकुमारैः अवयवैः भ्रमन्तीम् कान्तारे बहु विहित kR^iSNa अनुसरणाम् amandam kandarpa jvara janita chinta aakulatayaa valad baadhaam raadhaam sa rasam nameam uche saha charii

Verse Locator

aSTa पदि 3: माधव उत्सव कमलाकरम्

.

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ।
विहरति हरिरिह सरसवसन्ते । नृत्यति युवतिजनेन समम् सखि
- विरहिजनस्य दुरन्ते - धृवम् ॥ अ प 3-1

words separated - lalita लवंग लता परिशीलन कोमल मलय समीरे मधुकर निकर करम्बित कोकिल कूजित कुंज कुटीरे विहरति हरिः इह स रस वसन्ते नृत्यति yuvatii janena samam sakhi virahi janasya durante

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे । अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ अ प 3-2

words separated - ut mada madana manoratha pathika vadhuu jana janita vilaape ali kula sa.nkula kusuma samuuha niraakula bakula kalaape

मृगमदसौरभरभसवशंवदनवदलमालतमाले | yuvajanahR^nameayavnameaaraNamanasijanakharuchiki.nshukajaale || अ प 3-3

words separated - मृग मद सौरभ रभस वशंवद नव दल माल तमाले युव जन hR^nameaya व्नमेआरण मनसिज नख रुचि किंशुक जाले

मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकासे । मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ अ प 3-4

words separated - madana mahii pati kanaka दण्ड रुचि केसर कुसुम विकासे मिलित शिली मुख पाटलि पटल कृत स्मर तूण विलासे

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ अ प 3-5

पदच्छ्जेद - विगलित लज्जित जगत् अवलोकन तरुण करुण कृत हासे विरहि निकृन्तन कुन्त मुख आकृति केतक दन्तुरित अशे

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ अ प 3-6

words separated - maadhavikaa parimala lalite nava maalika jaati sugandhau muni manasaam api mohana कारिणि तरुण a-कारण बन्धौ

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ अ प 3-7

words separated - sphurat atimukta lataa pari रंभण मुकुलित पुलकित चूते बृंदावन vipine pari sara pari gata yamunaa jala puute

श्रीजयदेवभणितम्नमेअमुदयति हरिचरणस्मृतिसारम् । सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ अ प 3-8

words separated - shrii jayadeva भणितम् नमेअम् उदयति हरि चरण स्मृति सारम् सरस वसन्त समय वन वर्णनम् anu gata madana vikaaram

Verse Locator

दरव्नमेअलितमल्लीवल्लिचञ्चत्पराग
प्रकटितपटवासैर्वासयन् काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ 1-8

words separated - dara vnamealita mallii valli चंचत् पराग प्रकटित पटवासैः वासयन् काननानि इह हि दहति चेतः केतकी गन्ध बन्धुः प्रसरत् असम बाण प्राण वत् गन्ध वाहः

Verse Locator

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर क्रिनमेअत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथंकथमपि ध्यानानुधानक्षण प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ 1-9

words separated - unmiilat madhu gandha lubdha madhupa vyaadhuuta chuuta a.nkura krinameat kokila kaakalii kala कलैः उद्गीर्ण कर्ण ज्वराः नीयन्ते पथिकैः कथम् कथम् अपि ध्यान अनुधान [अवधान] क्षण प्राप्त प्राण समा समागम रस उल्लासैः अमी वासराः

Verse Locator

अनेकनारीपरिरम्भसम्भ्रम स्फुरन्मनोहारिविलासलालसम् । मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षम् पुनराह राधिकाम् ॥ 1-10

words separated - aneka naarii pari रंभ संभ्रम स्फुरत् मनोहारि विलास लालसम् मुर अरिम् आरात् उप दर्शयन्ति असौ सखी समक्षम् पुनः आह राधिकाम्

Verse Locator

aSTA पदि 4: सामोद दामोदर भ्रमर पदम्

.

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली । केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ।
हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे । धृवम् । अ प 4-1

words separated - chandana charchita niila kalevara piita vasana vanamaalii keli chalat मणि कुण्डल मण्डित गण्ड युग स्मित शाली हरिः iha mugdha vadhuu nikare vilaasini vilasati keli pare

पीनपयोधरभारभरेण हरिम् परिरम्य सरागम् ।
गोपवधूरनुगायति काच्नमेउदञ्चितपञ्चमरागम् ।
haririha - - - - kelipare || a pa 4-2

words separated - piina payodhara bhaara भरेण हरिम् परि रभ्य - रम्य - सरागम् गोप वधूः अनु गायति काचित् उदंचित पंचम रागम्

kaapi vilaasavilolavilochanakhelanajanitamanojam |
dhyaayati mugdhavadhuuradhikam madhusuudanavadanasarojam |
haririha - - - - kelipare || a pa 4-3

words separated - kaa api vilaasa vilola vilochana khelana janita manojam dhyaayati mugdha vadhuuH adhikam madhu suudana vadana sarojam

kaapi kapolatale militaa lapitum kimapi shrutimuule |
चारु चुचुंब नितंबवती दयितम् पुलकैरनुकूले ।
haririha - - - - kelipare || a pa 4-4

words separated - kaa api kapola tale militaa lapitum kim api shruti muule chaaru चुचुंब नितंबवती दयितम् पुलकैः अनुकूले

kelikalaakutukena cha kaachnameamum yamunaajalakuule |
मञ्जुलवञ्जुलकुञ्जगतम् विचकर्ष करेण दुकूले ।
haririha - - - - kelipare || a pa 4-5

words separated - keli kalaa kutukena ca kaachit amum yamunaa jala kuule मंजुल वंजुल कुंज गतम् vichakarSa करेण दुकूले

करतलतालतरलवलयावलिकलितकलस्वंअवंशे ।
रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ।
haririha - - - - kelipare || a pa 4-6

words separated - kara tala taala tarala valaya aavali kalita kala svana वंशे रास रसे सह नृत्य परा हरिणा युवतिः प्रशशंसे

shlishhyati kaamapi chumbati kaamapi kaamapi ramayati raamaam |
पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ।
haririha - - - - kelipare || a pa 4-7

words separated - shlishhyati kaam api चुंबति काम् अपि काम् अपि रमयति रामाम् पश्यति सः स्मित चारु तराम् अपराम् अनु गच्छति वामाम्

श्रीजयदेवभणितम्नमेअमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितम् वितनोतु शुभानि यशस्यम् ।
haririha - - - - kelipare || a pa 4-8

words separated - shrii jayadeva भणितम् नमेअम् अद्भुत केशव केलि रहस्यम् वृन्दावन vipine lalitam vitanotu shubhaani yashasyam

Verse Locator

विश्वेषामनुरंजनेन जनयन्नानानंदमिन्दीवर श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छंदम् व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः krinameati ॥ 1-11

words separated - विश्वेषाम् अनुरंजनेन जनयन् आनानंदम् इन्दीवर श्रेणी श्यामल कोमलैः उपनयन् अन्गैः अनंग उत्सवम् स्वच्छंदम् व्रज सुन्दरीभिः अभितः प्रति अंगम् आलिंगितः शृंगारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः krinameati

Verse Locator

नित्योत्संगवसद्भुजंगकवलक्लेशादिवेशाचलम्
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
kim cha snigdharasaalamaulimukulaanyaalokya harshhodayaat
उन्मीलन्ति कुहूः कुहूरिति कलोत्तलाः पिकानाम् गिरः ॥ 1-12

words separated - nitya उत्संग वसत् भुजंग कवल क्लेशात् इव ईश अचलम् प्रालेय प्लवन इच्छया अनुसरति श्री खण्ड शैल अनिलः किम् च स्निग्ध रसाल मौलि मुकुलानि आलोक्य हर्ष उदयात् उन्मीलन्ति कुहूः कुहूः इति कल उत्तलाः पिकानाम् गिरः

Verse Locator

रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवाम्
अभ्यर्णम् परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनम् सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुत्कटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ 1-13

words separated - raasa ullaasa भरेण विभ्रम भृताम् आभीर वाम भ्रुवाम् अभ्यर्णम् परिरभ्य निर्भरम् उरः प्रेम अन्धया राधया साधु त्वत् वदनम् सुधामयम् इति व्याहृत्य गीत स्तुती व्याजात् उत्कट चुम्बित स्मित मनोहरी हरिः पातु वः

.

Thus, this is the 1st chapter in giita govindam of Jayadeva called saamoda daamodaram.

Verse Locator for Gita Govindam : Chapter 1

Top of Page 1 2 3 4
a pa 1 5 a_pa_2 6 7
a pa 3 8 9 10 a pa 4
11 12 13 . .
Introduction giirvaaNi Next Sarga

© 2003, Desiraju Hanumanta Rao; Revised : Oct 08