giitagovindam

Chapter [Sarga] 2

akleśakeśavam

Verse Locator

viharati vane rādhā sādhāraṇapraṇaye harau
vigalita nijotkarṣādīrṣyāvaśena gatānyataḥ |
kvacidapi latākuñje guñjanmadhuvratamaṇḍalī
mukharaśikhare līnā dīnāpyuvāca rahaḥ sakhīm || 2-1

padaccheda - viharati vane rādhā sādhāraṇa praṇaye harau vigalita nija utkarṣāt īrṣyā vaśena gata anyataḥ kvacit api latā kuṁje guṁjat madhu vrata maṇḍalī mukhara śikhare līnā dīnā api uvāca rahaḥ sakhīm

Verse Locator

pa - 5 - madhuripu ratna kaṇṭhika -

 saṁcaladadharasudhāmadhuradhvanimukharitamohanavaṁśam |
calitadṛgaṁcalacaṁcalamaulikapolavilolavataṁsam |
rāse harimiha vihitavilāsam
 smarati mano mama kṛtaparihāsam - dhṛvam || a pa 5-1

padaccheda - saṁcalat adhara sudhā madhura dhvani mukharita mohana vaṁśam calita dṛgaṁcala caṁcala mauli kapola vilola vataṁsam rāse harim iha vihita vilāsam smarati mano mama kṛta parihāsam

candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam |
pracurapurandaradhanuranurañjitameduramudirasuveśam || a pa 5-2

padaccheda - candraka cāru mayūra śikhaṇḍaka maṇḍala valayita keśam pracura purandara dhanuḥ anuraṁjita medura mudira suveśam - rāse harimiha ... parihāsam

gopakadambanitambavatīmukhacumbanalambhitalobham |
bandhujīvamadhurādharapallavamullasitasmitaśobham || a pa 5-3

padaccheda - gopa kadaṁba nitaṁba vatī mukha cuṁbana laṁbhita lobham baṁdhu jīva madhura adhara pallavam ullasita smita śobham - rāse harimiha ... parihāsam

vipulapulakabhujapallavavalayitavallavayuvatisahasram |
karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram || 5-4

padaccheda - vipula pulaka bhuja pallava valayita vallava yuvati sahasram kara caraṇa urasi maṇi gaṇa bhūṣaṇa kiraṇa vibhinna tamisram - rāse harimiha ... parihāsam

jaladapaṭalavaladinduvinandakacandanatilakalalāṭam |
 pīnapayodharaparisaramardananirdayahṛdayakavāṭam || 5-5

padaccheda - jalada paṭala valat indu vinindaka candana tilaka lalāṭam pīna payodhara parisara mardana nirdaya hṛdaya kavāṭam - rāse harimiha ... parihāsam

maṇimayamakaramanoharakuṇḍalamaṇḍitagaṇḍamudāram | pītavasanamanugatamunimanujasurāsuravaraparivāram || 5-6

padaccheda - maṇi maya makara manohara kuṇḍala maṇḍita gaṇḍam udāram pīta vasanam anugata muni manuja sura asura vara parivāram
 rāse harimiha ... parihāsam

viśadakadambatale militam kalikaluṣabhayam śamayantam |
māmapi kimapi tarangadanaṅgadṛśā manasā ramayantam || 5-7

padaccheda - viśada kadaṁba tale militam kali kaluṣa bhayam śamayaṁtam mām api kim api taraṁgat anaṁga dṛśā manasā ramayaṁtam - rāse harimiha ... parihāsam

śrījayadevabhaṇitamatisundaramohanamadhuripurūpam |
haricaraṇasmaraṇam prati samprati puṇyavatāmanurūpam || 5-8

padaccheda - śrī jayadeva bhaṇitam ati sundara mohana madhu ripu rūpam hari caraṇa smaraṇam prati samprati puṇyavatām anurūpam - rāse harimiha ... parihāsam

Verse Locator

gaṇayati guṇagrāmam bhāmam bhramādapi nehate |
vahati ca paritoṣam doṣam vimuñcati dūrataḥ |
yuvatiṣu valastṛṣṇe kṛṣṇe vihāriṇi mām vinā |
punarapi mano vāmam kāmam karoti karomi kim || 2-2

padaccheda - gaṇayati guṇa grāmam bhāmam bhramāt api nehate vahati ca paritoṣam doṣam vimuṁcati dūrataḥ yuvatiṣu valat tṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim

Verse Locator

aṣṭa padi 6 - akleśa keśava maṁjarī tilakam

nibhṛtanikuñjagṛham gatayāniśirahasinilīyavasantam |
cakitavilokitasakaladiśā ratirabhasabhareṇahasantam |
sakhi he keśimathanamudāram |
ramaya mayā saha madanamanorathabhāvitayā savikāram - dhṛvam || 6-1

padaccheda - nibhṛta nikuñja gṛham gatayā niśi rahasi nilīya vasantam cakita vilokita sakala diśā rati rabhasabhareṇa hasantam sakhi he keśi mathanam udāram ramaya mayā saha madana manoratha bhāvitayā savikāram

prathamasamāgamalajjitayā paṭucāṭuśatairanukūlam |
mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam |
sakhi ... savikāram || a pa 6-2

padaccheda - prathama samāgama lajjitayā paṭu cāṭu śataiḥ anukūlam mṛdu madhura smita bhāṣitayā śithilī kṛta jadhana dukūlam sakhi ... savikāram

kisalayaśayananiveśitayā ciramurasi mamaiva śayānam |
kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam |
sakhi ... savikāram || a pa 6-3

padaccheda - kisalaya śayana niveśitayā ciram urasi mama eva śayānam kṛta parirambhaṇa cumbanayā parirabhya kṛta adharapānam sakhi ... savikāram

alasanimīlitalocanayā pulakāvalilalitakapolam |
śramajalasakalakalevarayā varamadanamadādatilolam |
sakhi ... savikāram || a pa 6-4

padaccheda - alasa nimīlita locanayā pulaka āvali lalita kapolam śrama jala sakala kalevarayā vara madana madāt ati lolam - sakhi ... savikāram

kokilakalaravakūjitayā jitamanasijataṁtravicāram |
ślathakusumākulakuntalayā nakhalikhitaghanastanabhāram |
sakhi ... savikāram || 6-5

padaccheda - kokila kala rava kūjitayā jita manasija taṁtra vicāram ślatha kusuma ākula kuntalayā nakha likhita ghana stana bhāram - sakhi ... savikāram

caraṇaraṇitamaninūpurayā paripūritasuratavitānam |
mukharaviśṛṅkhalamekhalayā sakacagrahacuṁbanadānam |
- sakhi ... savikāram || a pa 6-6

padaccheda - caraṇa raṇita mani nūpurayā paripūrita surata vitānam mukhara viśṛṁkhala mekhalayā sakaca graha cuṁbana dānam - sakhi ... savikāram

ratisukhasamayarasālasayā daramukulitanayanasarojam |
niḥsahanipatitatanulatayā madhusūdanamuditamanojam |
- sakhi ... savikāram || 6-7

padaccheda - rati sukha samaya rasā alasayā dara mukulita nayana sarojam niḥsaha nipatita tanu latayā madhu sūdanam udita manojam - sakhi ... savikāram

śrījayadevabhaṇitamidamatiśayamadhuripunidhuvanaśīlam |
sukhamutkaṇṭhitagopavadhūkathitam vitanotu salīlam |
- sakhi ... savikāram || a pa 6-8

padaccheda - śrī jayadeva bhaṇitam idam atiśaya madhu ripu nidhuvana śīlam sukham utkaṇṭhita gopa vadhū kathitam vitanotu sa līlam - sakhi ... savikāram

Verse Locator

hastasrastavilāsavaṁśamanṛjubhrūvallīmadvallavī |
vṛndotsāridṛgantavīkṣitamatisvedārdragaṇdasthalam |
māmudvīkṣya vilajjitam smitasudhāmugdhānanam kānane |
govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca || 2-3

padaccheda - hasta srasta vilāsa vaṁśam anṛju bhrū vallīmat vallavī bṛnda utsāri dṛgaṁta vīkṣitam ati sveda ārdra gaṇḍa sthalam mām udvīkṣya vilajjitam smita sudhā mugdha ānanam kānane govindam vraja sundarī gaṇa vṛtam paśyāmi hṛṣyāmi ca

Verse Locator

durālokastokastabakanavakāśokalatikā |
vikāsaḥ kāsāropavanapavano'pi vyathayati |
api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukula |
prasūtiścūtānām sakhi śikhariṇīyam sukhayati || 2-4

padaccheda - dur āloka stoka stabaka navaka aśoka latikā vikāsaḥ kāsāra upavana pavanḥ api vyathayati api ca bhrāmyat bhṛṅgī raṇita ramaṇīyā na mukula prasūtiḥ api cūtānām sakhi śikhariṇī iyam sukhayati

Verse Locator

sākūtasmitamākulākulagaladdhammillamullāsita |
bhrūvallīkamalīkadarśitabhujāmūlordhvahastastanam |
gopīnām nibhṛtam nirīkṣya gamitākāṅkṣaściram cintayan |
antarmugdhamanoharam haratu vaḥ kleśam navaḥ keśavaḥ || 2-5

padaccheda - sākūta smitam ākulā ākula galat dhammillam ullāsita bhrū vallīkam alīka darśita bhujā mūla ūrdhva hasta stanam gopīnām nibhṛtam nirīkṣya gamita ākāṅkṣaḥ ciram cintayan antaḥ mugdha manoharam haratu vaḥ kleśam navaḥ keśavaḥ

.

iti śrī jayadeva kṛtau gītagovinde akleśakeśavo nāma dvitīyaḥ sargaḥ

Thus, this is the 2nd chapter, named akleshakeshavam, in giita govindam of Jayadeva.

Verse Locator for Gita Govindam : Chapter 2

Previous sarga giirvaaNi Next Sarga

2003, Desiraju Hanumanta Rao, Revised:  Oct 08