Gitagovindam

Chapter [Sarga] 5 - Passionate Krishna

sākāṅkṣapuṇḍarīkākṣa

 

Verse Locator

ahamiha nivasāmi yāhi rādhām
anunaya madvacanena cānayethāḥ |
iti madhuripuṇā sakhī niyuktā
svayamidametya punarjagāda rādhām || 5-1

pa-cche - aham iha nivasāmi yāhi rādhām anunaya
mat vacanena ānayethāḥ iti madhu ripuṇā sakhī niyuktā
svayam idam etya punaḥ jagāda rādhām

Verse Locator

aṣṭapadi 10 - harisamudayagaruḍapadam

vahati malayasamīre madanamupanidhāya |
sphuṭati kusumanikare virahihṛdayadalanāya |
tava virahe vanamālī sakhi sīdati || a pa 10-1

 pa cche - vahati malaya samīre madanam upa nidhāya
sphuṭati kusuma nikare virahi hṛdaya dalanāya
tava virahe vanamālī sakhi sīdati rādhe - dhṛvam

 

dahati śiśiramayūkhe maraṇamanukaroti |
patati madanaviśikhe vilapati vikalataro'ti || a pa 10-2

pa cche - dahati śiśira mayūkhe maraṇam anu karoti
patati madana viśikhe vilapati vikala taraḥ ati

dhvanati madhupasamūhe śravaṇamapidadāti |
manasi valitavirahe niśi niśi rujamupayati || a pa 10-3

pa cche - dhvanati madhupa samūhe śravaṇam apidadhāti
manasi valita virahe niśi niśi rujam upayati

 

vasati vipinavitāne tyajati lalitadhāma |
luṭhati dharaṇiśayane bahu vilapati tava nāma || a pa 10-4

pa cche - vasati vipina vitāne tyajati lalita dhāma
luṭhati dharaṇi śayane bahu vilapati tava nāma

 

raṇati pikasamavāye pratidiśamanuyāti |
hasati manujanicaye virahamapalapati neti || a pa 10-5

pa che- raṇati pika samavāye prati diśam anuyāti
hasati manuja nicaye viraham apalapati na iti

 

sphurati kalaravarāve smarti maṇitameva |
tavaratisukhavibhave gaṇayati suguṇamatīva || a pa 10-6

pa cche - sphurati kalarava rāve smarti maṇitam eva
tava rati sukha vibhave gaṇayati suguṇam atīva

 

tvadabhidaśubhamāsam vadati nari śṛṇoti |
tamapijapatisarasam yuvatiṣu naratimupaiti || a pa 10-7

  pa cche - tvat abhida śubha māsam vadati nari śṛṇoti
tam api japati sarasam yuvatiṣu na ratim upaiti

 

bhaṇati kavijayadeve virahivilasitena |
manasi rabhasavibhave harirudayatu sukṛtena || a pa 10-8

 pa cche bhaṇati kavi jayadeve virahi vilasitena
manasi rabhasa vibhave hariḥ udayatu sukṛtena

 

Verse Locator

pūrvam yatra samam tvayā ratipaterāsāditaḥ siddhayaḥ
tasminneva nikuṅjamanmathamahātīrthe punarmādhavaḥ |
dhyāyaṁstvāmaniśam japannapi tavaivālāpamaṁtrāvalīm
bhūyastvatkucakuṁbhanirbharaparīraṁbhāmṛtam vāṅchati || 5-2

pa cche - pūrvam yatra samam tvayā ratipateḥ āsāditaḥ siddhayaḥ
tasmin eva nikuṅja manmatha mahā tīrthe punaḥ mādhavaḥ
dhyāyan tvām aniśam japan api tava eva alāpa maṁtrāvalīm
bhūyaḥ tvat kuca kuṁbha nirbhara parīraṁbha amṛtam vāṅchati

Verse Locator

aṣṭapadi 11 sākāṁkśa puṁḍarīkotkadhā madhuram

ratisukhasāre gatamabhisāre madanamanoharaveśam |
na kuru nitambini gamanavilaṁbanamanusara tam hṛdayeśam |
gopī pīnapayodharamardanacaṁcalakarayugaśālī |
dhīra samīre yamunā tīre vasati vane vanamālī - dhṛvam || a pa 11-1

pa cche - rati sukha sāre gatam abhisāre madana manohara veśam
na kuru nitambini gamana vilaṁbanam anusara tam hṛdaya īśam
gopī pīna payodhara mardana caṁcala kara yuga śālī
dhīra samīre yamunā tīre vasati vane vanamālī

 

nāmasametamkṛtasaṁketamvādayatemṛduveṇum |
bahumanutenanutetanusaṁgatapavanacalitamapireṇum || a pa 11-2

pa cche - nāma sametam kṛta saṁketam vādayate mṛdu veṇum
bahu manute nanu te tanu saṁgata pavana calitam api reṇum

 

patatipatatrevicalatipatreśankitabhavadupayānam |
racayatiśayanamsacakitanayanampaśyatitavapanthānam || a pa 11-3

pa cche - patati patatre vicalati patre śankita bhavat upa yānam
racayati śayanam sa cakita nayanam paśyati tava paṁthānam

 

mukharamadhīram tyaja manjīram ripumiva keliṣulolam |
cala sakhi kunjam satimirapuṁjam śīlaya nīlanicolam || a pa 11-4

pa cche - mukharam adhīram tyaja manjīram ripum iva keliṣu lolam
cala sakhi kunjam sa timira puṁjam śīlaya nīla nicolam

 

urasimurārerupahitahāreghanaivataralabalāke |
taṭidivapīterativiparīterājasisukṛtavipāke || a pa 11-5

  pa cche - urasi murāreḥ upahita hāre ghana iva tarala balāke
taṭit iva pīte rati viparīte rājasi sukṛta vipāke

 

vigalitavasanam parihṛtarasanam ghaṭaya jaghanamapidhānam |
kisalayaśayane paṅkajanayane nidhimiva harṣanidānam || a pa 11-6

  pa cche - vigalita vasanam parihṛta rasanam ghaṭaya jaghanam apidhānam
kisalaya śayane pankaja nayane nidhim iva harṣa nidānam

 

harirabhimānīrajaniridānīmiyamapiyātivirāmam |
kurumamavacanamsatvararacanampūrayamadhuripukāmam || a pa 11-7

 pa cche - hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam
kuru mama vacanam sa tvara racanam pūraya madhu ripu kāmam

 

śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam |
pramuditahṛdayam harimatisadayam namata sukṛtakamanīyam || a pa11-8

pa cche - śrī jayadeve kṛta hari seve bhaṇati parama ramaṇīyam
pramudita hṛdayam harim ati sadayam namata sukṛta kamanīyam

 

Verse Locator

vikirati muhuḥ śvāsāndiśāḥ puro muhurīkṣate
praviśati muhuḥ kuṁjaṁguṁjanmuhurbahu tāmyati |
racayati muhuḥ śayyāṁparyākulaṁmuhurīkṣate
madanakadanaklāntaḥ kānte priyastava vartate || 5-3

 pa cche - vikirati muhuḥ śvāsān diśāḥ puraḥ muhuḥ īkṣate
praviśati muhuḥ kuṁjam guṁjan muhuḥ bahu tāmyati
racayati muhuḥ śayyām paryākulam muhuḥ īkṣate
madana kadana klāntaḥ kānte priyaḥ tava vartate

Verse Locator

tvadvāmyena samaṁsamagramadhunā tigmāṁśurastaṁgato
govindasya manorathena ca samaṁprāptaṁtamaḥ sāndratām |
kokānāṁkaruṇasvanena sadṛśī dīrghā madabhyarthanā
tanmugdhe viphalaṁvilambanamasau ramyo'bhisārakṣaṇaḥ || 5-4

 pa cche - tvat vāmyena samam samagram adhunā tigmāṁśuḥ astam gataḥ
govindasya manorathena ca samam prāptam tamaḥ sāndratām
kokānām karuṇa svanena sadṛśī dīrghā mat abhyarthanā
tat mugdhe viphalam vilambanam asau ramyaḥ abhisāra kṣaṇaḥ

Verse Locator

sā mām drakṣyati vakṣyati smarakathām pratyaṅgamāliṁganaiḥ
prītim yāsyati raṁsyate sakhi samāgatyeti ciṁtākulaḥ |
sa tvām paśyati vepate pulakayatyānaṁdati svedyati
pratyudgacchati mūrcchati sthiratamaḥpuṁje nikuṁje sthitaḥ || 5-5

 pa cche - sā mām drakṣyati vakṣyati smara kathām pratyaṅgam āliṁganaiḥ
prītim yāsyati raṁsyate sakhi samāgatya iti ciṁtākulaḥ
sa tvām paśyati vepate pulakayati ānaṁdati svedyati
pratyudgacchati mūrcchati sthira tamaḥ puṁje nikuṁje sthitaḥ

Verse Locator

āśleṣādanu cuṁbanādanu nakhollekhādanu svāntaja
prodbodhādanu saṁbhramādanu ratāraṁbhādanu prītayoḥ |
anyārthamgatayorbhramānmilitayoḥ sambhāṣaṇairjānato
rdampatyoriha ko na ko na tamasi vrīḍāvimiśro rasaḥ || 5-6

 pa cche - āśleṣāt anu cuṁbanāt anu nakha ullekhāt anu svānta ja
pra udbodhāt anu saṁbhramāt anu ratāraṁbhāt anu prītayoḥ
anya artham gatayoḥ bhramāt militayoḥ sambhāṣaṇaiḥ jānatoḥ
dampatyoḥ iha ko na ko na tamasi vrīḍā vimiśraḥ rasaḥ

Verse Locator

sabhayacakitamvinyasyantīmdṛśautimirepathi
pratitaru muhuḥ sthitvā mandampadāni vitanvatīm |
kathamapi rahaḥ prāptāmaṅgairanaṅgataraṅgibhiḥ
sumukhi subhagaḥ paśyansatvāmupaitu kṛtārthatām || 5-7

 pa cche - sa bhaya cakitam vinyasyantīm dṛśau timire pathi
prati taru muhuḥ sthitvā mandam padāni vitanvatīm
katham api rahaḥ prāptām angaiḥ ananga tarangibhiḥ
sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām

Verse Locator

rādhāmugdhamukhāravindamadhupasstrailokyamaulisthalī
nepathyocitanīlaratnamavanībhārāvatārāṁtakaḥ |
svacchandaṁvrajasuṁdarījanamanastoṣapradoṣodayaḥ
kaṁsadhvaṁsanadhūmaketuravatutvāmdevakīnaṁdanaḥ || 5-10

 pa cche - rādhā mugdha mukha aravinda madhupaḥ trailokya mauli sthalī
nepathya ucita nīla ratnam avanī bhāra avatāra aṁtakaḥ
svacchandam vraja suṁdarī jana manaḥ toṣa pradoṣa udayaḥ
kaṁsa dhvaṁsana dhūmaketuḥ avatu tvām devakī naṁdanaḥ

 

iti gītagovinde sākāṅkṣapuṇḍarīkākṣa nāma paṁcamaḥ sargaḥ

 Thus, this is the 5th chapter, called Passionate Krishna, in giita govindam of Jayadeva.

Verse Locator for Chapter 5 - Passionate Krishna

Top of Page 1 a pa 10 2 a pa 11
3 4 5 6 7
8 . . . .
Previous saga giirvaaNi Next Sarga

Oct, 2003, Desiraju Hanumanta Rao, Revised Nov 08