#########

Chapter [Sarga] 7 - Shifty Krisha

nāgaranārāyaṇaḥ

Verse Locator


atrāntareca kulaṭākulavartmapāta
saṁjātapātaka iva sphuṭalāñchanaśrīḥ |
vṛndāvanāntaramadīpayadaṁśujālai
rdiksundarīvadanacandanabindurinduḥ || 7-1

pa che - atra antare ca kulaṭa ākula vartma pāta saṁjāta pātaka iva sphuṭa lāṁcchana śrīḥ vṛndāvana antaram adīpayat aṁśu jālaiḥ dik sundarī vadana candana binduḥ induḥ

Verse Locator

prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā |
viracitavividhavilāpam sā paritāpam cakāroccaiḥ || 7-2

pa che- prasarati śaśa dhara bimbe vihita vilambe ca mādhave vidhurā
viracita vividha vilāpam sā paritāpam cakāra ucchaiḥ || 7-2

Verse Locator

aṣṭapdi - 13 - nāgara nārāyaṇa rasāvalayam


kathitasamaye'pi harirahaha na yayau vanam |
mama viphalamidamamalarūpamapi yauvanam ||
yāmi he kamiha śaraṇam
sakhījanavacanavaṁcitāham - dhṛvam || a pa 13-1

pa che- kathita samaye api hariḥ ahaha na yayau vanam mama
viphalam idam amala rūpam api yauvanam yāmi he kam iha
śaraṇam sakhī jana vacana vaṁcitā aham

yadanugamanāya niśi gahanamapi śīlitam
tena mama hṛdayamidamasamaśarakīlitam || a pa 13-2

 pa che- yat anugamanāya niśi gahanam api
śīlitam tena mama hṛdayam idam asama śara kīlitam

mama maraṇameva varamativitathaketanā |
kimiha viṣahāmi virahānalacetanā || a pa 13-3

pa che- mama maraṇam eva varam ati vitatha ketanā
kim iha viṣāmi viraha anala acetanā

māmahaha vidhurayati madhuramadhuyāminī |
kā api harimanubhavati kṛtasukṛtakāminī || a pa 13-4

 pa che - mām ahaha vidhurayati madhura madhu yāminī
kāpi harim anubhavati kṛta sukṛta kāminī

ahaha kalayāmi valayādimaṇibhūṣaṇam |
harivirahadahanavahanena bahudūṣaṇam || a pa 13-5

 pa che - aha ha kalayāmi valaya ādi maṇi bhūṣaṇam
hari viraha dahana vahanena bahu dūṣaṇam

kusumasukumāratanumatanuśaralīlayā |
sragapi hṛdi hanti māmativiṣamaśīlayā || a pa 13-6

 pa che - kusuma sukumāra tanum atanu śara līlayā
srak api hṛdi hanti mām ati viṣama śīlayā

ahamiha nivasāmi navigaṇitavetasā |
smarati madhusūdano māmapi na cetasā || a pa 13-7

pa che - aham iha nivasāmi na vigaṇita vetasā
smarati madhusūdanaḥ mām api na cetasā

haricaraṇaśaraṇajayadevakavibhāratī |
vasatu hṛdi yuvatiriva komalakalāvatī || a pa 13-8

pa che- hari caraṇa śaraṇa jayadeva kavi bhāratī
vasatu hṛdi yuvatiḥ iva komala kalāvatī

Verse Locator

tatkim kāmapi kāminīmabhisṛtaḥ kim vā kalākelibhiḥ
baddho bandhubhirandhakāriṇi vanābhyarṇe kimudbhrāmyati |
kāntaḥ klāntamanā manāgapi pathi prasthātumevākṣamaḥ saṁketīkṛtamañjuvañjulalatākuñje'pi yannāgataḥ || 7-3

pa che- tat kim kām api kāminīm abhisṛtaḥ kim vā kalā kelibhiḥ
baddho bandhubhiḥ andhakāriṇi vanābhyarṇe kim udbhrāmyati
kāntaḥ klānta manā manāg api pathi prasthātum eva akṣamaḥ
saṁketī kṛta maṁju vaṁjula latā kuṁje api yat na āgataḥ

Verse Locator

athāgatām mādhavamantareṇa
sakhīmiyam vīkṣya viṣādamūkām |
viśaṁkmānā ramitam kayāpi
janārdanam dṛṣṭavadetadāha || 7-4

pa che- atha āgatām mādhavam antareṇa
sakhīm iyam vīkṣya viṣāda mūkām viśaṁkmānā
ramitam kayā api janārdanam dṛṣṭavat etat āha

Verse Locator


aṣṭapadi 14 - hariramitacaṁpakaśekharam

smarasamarocitaviracitaveśā |
galitakusumabharavilulitakeśā |
kāpi madhuripuṇā vilasati yuvatiradhikaguṇā || a pa 14-1

 pa cche- smara samara ucita viracita veśā galita kusuma bhara
vilulita keśā kāpi madhuripuṇā vilasati yuvatiḥ ati adhika guṇā

hariparirambhaṇavalitavikārā |
kucakalaśopari taralitahārā || a pa 14-2

pa che- hari parirambhaṇa valita vikārā kuca kalaśa upari taralita hārā

vicaladalakalalitānanacandrā |
tadadharapānarabhasakṛtatandrā || a pa 14-3

pa cche- vicalat alaka lalita ānana candrā tat adhara pāna rabhasa kṛta tandrā

caṁcalakuṇḍaladalitakapolā |
mukharitarasanajaghanagatilolā || a pa 14-4

 pa cche- caпcala kuлтala dalita kapolд mukharita rasana jaghana gati lolд

dayitavilokitalajjitahasitā |
bahuvidhakūjitaratirasarasitā || a pa 14-5

pa cche- dayita vilokita lajjita hasitā bahu vidha kūjita rati rasa rasitā

vipulapulakapṛthuvepathubhaṁgā |
śvasitanimīlitavikasadanaṁgā || a pa 14-6

 pa cche- vipula pulaka pṛthu vepathu bhaṁgā śvasita nimīlita vikasata anangā

śramajalakaṇabharasubhagaśarīrā |
paripatitorasi ratiraṇadhīrā || a pa 14-7

pa cche- śrama jala kaṇa bhara subhaga śarīrā paripatita urasi rati raṇa dhīrā

śrījayadevabhaṇitahariramitam |
kalikaluṣaṁ janayatu pariśamitam || a pa 14-8

 pa cche- śrī jayadeva bhaṇita hari ramitam kali kaluṣam janayatu pariśamitam

Verse Locator

virahapāṇḍumurārimukhāmbuja
dyutirayam tirayannapi vedanām |
vidhuratīva tanoti manobhuvaḥ
suhṛdaye hṛdaye madanavyathām || 7-5

 pa cche- viraha pāṇḍu murāri mukha ambuja dyutiḥ ayaṁ tirayan api
vedanām vidhuḥ atīva tanoti manobhuvaḥ suhṛt aye hṛdaye madana vyathām

Verse Locator

aṣṭapadi - 15 - harirasamanmathatilakam

samuditamadane ramaṇīvadane cumbanavalitādhare |
mṛgamadatilakam likhati sapulakam mṛgamiva rajanīkare |
ramate yamunāpulinavane vijayī murāriradhunā - iti dhṛvam || a pa 15-1

 pa cche- samudita madane ramaṇī vadane cumbana valita adhare
mṛga mada tilakam likhati sa pulakam mṛgam iva rajanī kare
ramate yamunā pulina vane vijayī murāriḥ adhunā

ghanacayarucire racayati cikure taralitataruṇānane |
kurabakakusumam capalāsuṣamam ratipatimṛgakānane || a pa 15-2

pa cche- ghana caya rucire racayati cikure taralita taruṇa ānane
kuravaka kusumam capalā suṣamam rati pati mṛga kānane

ghaṭayati sughane kucayugagagane mṛgamadarucirūṣite |
maṇisaramamalam tārakāpaṭalam nakhapadaśaśibhūṣite || a pa 15-3

pa cche- ghaṭayati su ghane kuca yuga gagane mṛga mada rucira ūṣite
maṇi saram amalam tārakā paṭalam nakha pada śaśi bhūṣite

jitabisaśakale mṛdubhujayugale karatalanalinīdale |
marakatavalayam madhukaranicayam vitarati himaśītale || a pa 15-4

pa cche- jita bisa śakale mṛdu bhuja yugale kara tala nalinī dale
marakata valayam madhukara nicayam vitarati hima śītale

ratigṛhajaghane vipulāpaghane manasijakanakāsane |
maṇimayarasanam toraṇahasanam vikirati kṛtavāsane || a pa 15-5

pa cche- rati gṛha jaghane vipulāpaghane manasija kanaka āsane
maṇimaya rasanam toraṇa hasanam vikirati kṛta vāsane

caraṇakisalaye kamalanilaye nakhamaṇigaṇapūjite |
bahirapavaraṇam yāvakabharaṇam janayati hṛdi yojite || a pa 15-6

 pa cche- caraṇa kisalaye kamala nilaye nakha maṇi gaṇa pūjite
bahiḥ apavaraṇam yāvaka bharaṇam janayati hṛdi yojite

ramayati sadṛśam kāmapi subhṛśam khalahaladharasodare |
kimaphalamavasam ciramiha virasam vada sakhi viṭapodare || a pa 15-7

 pa cche- ramayati su dṛśam kām api subhṛśam khala hala dhara sodare
 kim aphalam avasam ciram iha virasam vada sakhi viṭapa udare

iha rasabhaṇane kṛtahariguṇane madhuripupadasevake |
kaliyugacaritam na vasatu duritam kavinṛpajayadevake || a pa 15-8

 pa cche- iha rasa bhaṇane kṛta hari guṇane madhu ripu pada sevake
kali yuga caritam na vasatu duritam kavi nṛpa jayadevake

Verse Locator

nāyātaḥ sakhi nirdayo yadi śaṭhastvam dūti kim dūyase
svacchandam bahuvallabhaḥ sa ramate kim tatra te dūṣaṇam |
paśyādya priyasaṁgamāya dayitasyākṛṣyamāṇam guṇaiḥ
utkaṇṭhārtibharādiva sphuṭadidam cetaḥ svayam yāsyati || 7-6

 pa cche- na ayātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase
svacchaṁdam bahu vallabhaḥ saḥ ramate kim tatra te dūṣaṇam
paśya adya priya saṁgamāya dayitasya akṛṣyamāṇam guṇaiḥ
utkaṇṭha ārti bharāt iva sphuṭat idam cetaḥ svayam yāsyati

Verse Locator

aṣṭapadi - 16 - harinārāyaṇamadanāyāsam

anilataralakuvalayanayanena |
tapati na sā kisalayaśayanena |
sakhi yā ramitā vanamālinā - iti dhṛvam || a pa 16-1

pa cche- anila tarala kuvalaya nayanena tapati na sā
kisalaya śayanena -- sakhi yā ramitā vanamālinā

vikasitasarasijalalitamukhena |
sphuṭati na sā manasijaviśikhena || a pa 16-2

 pa cche- vikasita sarasija lalita mukhena
- yā ramitā vanamālinā -
sphuṭati na sā manasija viśikhena

amṛtamadhuramṛdutaravacanena |
jvalati na sā malayajapavanena || a pa 16-3

pa cche - amṛta madhura mṛdu tara vacanena
jvalati na sā malaya ja pavanena

sthalajalaruharucikaracaraṇena |
luṭhati na sā himakarakiraṇena || a pa 16-4

pa cche- sthala jala ruha ruci kara caraṇena luṭhati na sā hima kara kiraṇena

sajalajaladasamudayarucireṇa |
dalati na sā hṛdi ciraviraheṇa || a pa 16-5

pa cche- sa jala jalada samudaya rucireṇa dalati na sā hṛdi viraha bhareṇa

kanakanikaṣaruciśucivasanena |
śvasati na sā parijanahasanena || a pa 16-6

pa che- kanaka nikaṣa ruci śuci vasanena śvasati na sā parijana hasanena

sakalabhuvanajanavarataruṇena |
vahati na sā rujamatikaruṇena || a pa 16-7

pa che- sakala bhuvana jana vara taruṇena vahati na sā rujam ati karuṇena

śrījayadevabhaṇitavacanena |
praviśatu harirapi hṛdayamanena || a pa 16-8

 pa che- śrī jayadeva bhaṇita vacanena
praviśatu hariḥ api hṛdayam anena

Verse Locator

manobhavānandana candanānila
prasīda re dakṣiṇa mṁca vāmatām |
kṣaṇam jagatprāṇa nidhāya mādhavam
puro mama prāṇaharo bhaviṣyasi || 7-7

 pa cche- manaḥ bhava ānandana candana anila
prasīda re dakṣiṇa muṁca vāmatām
kṣaṇam jagat prāṇa nidhāya mādhavam
puraḥ mama prāṇa haraḥ bhaviṣyasi

Verse Locator

ripuriva sakhīsaṁvāso'yam śikhīva himānilo
viṣamiva sudhāraśmiryasmindunoti manogate |
hṛdayamadaye tasminnevam punarvalate balāt
kuvalayadṛśām vāmaḥ kāmo nikāmaniraṁkuśaḥ || 7-8

 pa cche- ripuḥ iva sakhī saṁvāsaḥ ayam śikhī iva hima anilaḥ
viṣam iva sudhā raśmiḥ yasmin dunoti manaḥ gate
hṛdayam adaye tasmin evam punaḥ valate balāt
kuvalaya dṛśām vāmaḥ kāmaḥ nikāma niraṁkuśaḥ

Verse Locator

bādhām vidhehi malayānila paṁcabāṇa
prāṇāngṛhāṇa na gṛham punarāśrayiṣye |
kim te kṛtāntabhagini kṣamayā tarangaiḥ
aṁgāni siṁca mama śāmyatu dehadāhaḥ || 7-9

 pa cche- bādhām vidhehi malaya anila paṁca bāṇa
prāṇān gṛhāṇa gṛham punaḥ na āśrayiṣye
kim te kṛtāṁta bhagini kṣamayā taraṁgaiḥ
angāni siṅca mama śāmyatu deha dāhaḥ

Verse Locator

prātarnīlanicolamacyutamurassaṁvītapītāṁbaram
radhāyāśkitam vilokya hasati svairam sakhīmaṇḍale |
vrīḍācaṁcalamaṁcalam nayanayorādhāya rādhānane
svādusmeramukho'yamastujagadānaṁdadāyanaṁdātmajaḥ || 7-10

pa cche- prātaḥ nīla nicolam acyutam uraḥ saṁvīta pīta aṁbaram
radhāyāḥ cakitam vilokya hasati svairam sakhī maṇḍale
vrīḍā caṁcalam aṁcalam nayanayoḥ ādhāya rādha ānane
svādu smera mukhaḥ ayam astu jagat ānaṁdadāya naṁda ātmajaḥ

 

 iti gītagovinde vipralabdhāvarṇane nāganārāyaṇo nāma saptamaḥ sargaḥ

Verse Locator for nagara naaraayaNaH - Shifty Krishna : Chapter 7

Top of Page 1 2 a pa 13 3
4 a pa 14 5 a pa 15 6
a pa 16 7 8 9 10

Previous Sarga

Contents

Next Sarga

Oct, 2003, Desiraju Hanumanta Rao; Revised Nov 08